कृदन्तरूपाणि - चुल्ल् + णिच् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुल्लनम्
अनीयर्
चुल्लनीयः - चुल्लनीया
ण्वुल्
चुल्लकः - चुल्लिका
तुमुँन्
चुल्लयितुम्
तव्य
चुल्लयितव्यः - चुल्लयितव्या
तृच्
चुल्लयिता - चुल्लयित्री
क्त्वा
चुल्लयित्वा
क्तवतुँ
चुल्लितवान् - चुल्लितवती
क्त
चुल्लितः - चुल्लिता
शतृँ
चुल्लयन् - चुल्लयन्ती
शानच्
चुल्लयमानः - चुल्लयमाना
यत्
चुल्ल्यः - चुल्ल्या
अच्
चुल्लः - चुल्ला
युच्
चुल्लना


सनादि प्रत्ययाः

उपसर्गाः