कृदन्तरूपाणि - चुल्ल् + णिच्+सन् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचुल्लयिषणम्
अनीयर्
चुचुल्लयिषणीयः - चुचुल्लयिषणीया
ण्वुल्
चुचुल्लयिषकः - चुचुल्लयिषिका
तुमुँन्
चुचुल्लयिषितुम्
तव्य
चुचुल्लयिषितव्यः - चुचुल्लयिषितव्या
तृच्
चुचुल्लयिषिता - चुचुल्लयिषित्री
क्त्वा
चुचुल्लयिषित्वा
क्तवतुँ
चुचुल्लयिषितवान् - चुचुल्लयिषितवती
क्त
चुचुल्लयिषितः - चुचुल्लयिषिता
शतृँ
चुचुल्लयिषन् - चुचुल्लयिषन्ती
शानच्
चुचुल्लयिषमाणः - चुचुल्लयिषमाणा
यत्
चुचुल्लयिष्यः - चुचुल्लयिष्या
अच्
चुचुल्लयिषः - चुचुल्लयिषा
घञ्
चुचुल्लयिषः
चुचुल्लयिषा


सनादि प्रत्ययाः

उपसर्गाः