कृदन्तरूपाणि - ग्लुच् + सन् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुग्लुचिषणम् / जुग्लोचिषणम्
अनीयर्
जुग्लुचिषणीयः / जुग्लोचिषणीयः - जुग्लुचिषणीया / जुग्लोचिषणीया
ण्वुल्
जुग्लुचिषकः / जुग्लोचिषकः - जुग्लुचिषिका / जुग्लोचिषिका
तुमुँन्
जुग्लुचिषितुम् / जुग्लोचिषितुम्
तव्य
जुग्लुचिषितव्यः / जुग्लोचिषितव्यः - जुग्लुचिषितव्या / जुग्लोचिषितव्या
तृच्
जुग्लुचिषिता / जुग्लोचिषिता - जुग्लुचिषित्री / जुग्लोचिषित्री
क्त्वा
जुग्लुचिषित्वा / जुग्लोचिषित्वा
क्तवतुँ
जुग्लुचिषितवान् / जुग्लोचिषितवान् - जुग्लुचिषितवती / जुग्लोचिषितवती
क्त
जुग्लुचिषितः / जुग्लोचिषितः - जुग्लुचिषिता / जुग्लोचिषिता
शतृँ
जुग्लुचिषन् / जुग्लोचिषन् - जुग्लुचिषन्ती / जुग्लोचिषन्ती
यत्
जुग्लुचिष्यः / जुग्लोचिष्यः - जुग्लुचिष्या / जुग्लोचिष्या
अच्
जुग्लुचिषः / जुग्लोचिषः - जुग्लुचिषा - जुग्लोचिषा
घञ्
जुग्लुचिषः / जुग्लोचिषः
जुग्लुचिषा / जुग्लोचिषा


सनादि प्रत्ययाः

उपसर्गाः