कृदन्तरूपाणि - ग्लुच् + यङ्लुक् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोग्लोचनम्
अनीयर्
जोग्लोचनीयः - जोग्लोचनीया
ण्वुल्
जोग्लोचकः - जोग्लोचिका
तुमुँन्
जोग्लोचितुम्
तव्य
जोग्लोचितव्यः - जोग्लोचितव्या
तृच्
जोग्लोचिता - जोग्लोचित्री
क्त्वा
जोग्लुचित्वा / जोग्लोचित्वा
क्तवतुँ
जोग्लोचितवान् / जोग्लुचितवान् - जोग्लोचितवती / जोग्लुचितवती
क्त
जोग्लोचितः / जोग्लुचितः - जोग्लोचिता / जोग्लुचिता
शतृँ
जोग्लुचन् - जोग्लुचती
ण्यत्
जोग्लोच्यः - जोग्लोच्या
घञ्
जोग्लोचः
जोग्लुचः - जोग्लुचा
जोग्लोचा


सनादि प्रत्ययाः

उपसर्गाः