कृदन्तरूपाणि - ग्लुच् + णिच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ग्लोचनम्
अनीयर्
ग्लोचनीयः - ग्लोचनीया
ण्वुल्
ग्लोचकः - ग्लोचिका
तुमुँन्
ग्लोचयितुम्
तव्य
ग्लोचयितव्यः - ग्लोचयितव्या
तृच्
ग्लोचयिता - ग्लोचयित्री
क्त्वा
ग्लोचयित्वा
क्तवतुँ
ग्लोचितवान् - ग्लोचितवती
क्त
ग्लोचितः - ग्लोचिता
शतृँ
ग्लोचयन् - ग्लोचयन्ती
शानच्
ग्लोचयमानः - ग्लोचयमाना
यत्
ग्लोच्यः - ग्लोच्या
अच्
ग्लोचः - ग्लोचा
युच्
ग्लोचना


सनादि प्रत्ययाः

उपसर्गाः