कृदन्तरूपाणि - केव् + सन् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकेविषणम्
अनीयर्
चिकेविषणीयः - चिकेविषणीया
ण्वुल्
चिकेविषकः - चिकेविषिका
तुमुँन्
चिकेविषितुम्
तव्य
चिकेविषितव्यः - चिकेविषितव्या
तृच्
चिकेविषिता - चिकेविषित्री
क्त्वा
चिकेविषित्वा
क्तवतुँ
चिकेविषितवान् - चिकेविषितवती
क्त
चिकेविषितः - चिकेविषिता
शानच्
चिकेविषमाणः - चिकेविषमाणा
यत्
चिकेविष्यः - चिकेविष्या
अच्
चिकेविषः - चिकेविषा
घञ्
चिकेविषः
चिकेविषा


सनादि प्रत्ययाः

उपसर्गाः