कृदन्तरूपाणि - केव् + यङ् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेकेवनम्
अनीयर्
चेकेवनीयः - चेकेवनीया
ण्वुल्
चेकेवकः - चेकेविका
तुमुँन्
चेकेवितुम्
तव्य
चेकेवितव्यः - चेकेवितव्या
तृच्
चेकेविता - चेकेवित्री
क्त्वा
चेकेवित्वा
क्तवतुँ
चेकेवितवान् - चेकेवितवती
क्त
चेकेवितः - चेकेविता
शानच्
चेकेव्यमानः - चेकेव्यमाना
यत्
चेकेव्यः - चेकेव्या
घञ्
चेकेवः
चेकेवा


सनादि प्रत्ययाः

उपसर्गाः