कृदन्तरूपाणि - केव् + णिच् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केवनम्
अनीयर्
केवनीयः - केवनीया
ण्वुल्
केवकः - केविका
तुमुँन्
केवयितुम्
तव्य
केवयितव्यः - केवयितव्या
तृच्
केवयिता - केवयित्री
क्त्वा
केवयित्वा
क्तवतुँ
केवितवान् - केवितवती
क्त
केवितः - केविता
शतृँ
केवयन् - केवयन्ती
शानच्
केवयमानः - केवयमाना
यत्
केव्यः - केव्या
अच्
केवः - केवा
युच्
केवना


सनादि प्रत्ययाः

उपसर्गाः