कृदन्तरूपाणि - कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कल्पनम्
अनीयर्
कल्पनीयः - कल्पनीया
ण्वुल्
कल्पकः - कल्पिका
तुमुँन्
कल्पयितुम् / कल्पितुम्
तव्य
कल्पयितव्यः / कल्पितव्यः - कल्पयितव्या / कल्पितव्या
तृच्
कल्पयिता / कल्पिता - कल्पयित्री / कल्पित्री
क्त्वा
कल्पयित्वा / कल्पित्वा
क्तवतुँ
कल्पितवान् / कॢपितवान् - कल्पितवती / कॢपितवती
क्त
कल्पितः / कॢपितः - कल्पिता / कॢपिता
शतृँ
कल्पयन् / कल्पन् - कल्पयन्ती / कल्पन्ती
शानच्
कल्पयमानः / कल्पमानः - कल्पयमाना / कल्पमाना
यत्
कल्प्यः - कल्प्या
क्यप्
कॢप्यः - कॢप्या
अच्
कल्पः - कल्पा
घञ्
कल्पः
कॢपः - कॢपा
क्तिन्
कॢप्तिः
युच्
कल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः