कृदन्तरूपाणि - अपि + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकल्पनम्
अनीयर्
अपिकल्पनीयः - अपिकल्पनीया
ण्वुल्
अपिकल्पकः - अपिकल्पिका
तुमुँन्
अपिकल्पयितुम् / अपिकल्पितुम्
तव्य
अपिकल्पयितव्यः / अपिकल्पितव्यः - अपिकल्पयितव्या / अपिकल्पितव्या
तृच्
अपिकल्पयिता / अपिकल्पिता - अपिकल्पयित्री / अपिकल्पित्री
ल्यप्
अपिकल्प्य / अपिकॢप्य
क्तवतुँ
अपिकल्पितवान् / अपिकॢपितवान् - अपिकल्पितवती / अपिकॢपितवती
क्त
अपिकल्पितः / अपिकॢपितः - अपिकल्पिता / अपिकॢपिता
शतृँ
अपिकल्पयन् / अपिकल्पन् - अपिकल्पयन्ती / अपिकल्पन्ती
शानच्
अपिकल्पयमानः / अपिकल्पमानः - अपिकल्पयमाना / अपिकल्पमाना
यत्
अपिकल्प्यः - अपिकल्प्या
क्यप्
अपिकॢप्यः - अपिकॢप्या
अच्
अपिकल्पः - अपिकल्पा
घञ्
अपिकल्पः
अपिकॢपः - अपिकॢपा
क्तिन्
अपिकॢप्तिः
युच्
अपिकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः