कृदन्तरूपाणि - अभि + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकल्पनम्
अनीयर्
अभिकल्पनीयः - अभिकल्पनीया
ण्वुल्
अभिकल्पकः - अभिकल्पिका
तुमुँन्
अभिकल्पयितुम् / अभिकल्पितुम्
तव्य
अभिकल्पयितव्यः / अभिकल्पितव्यः - अभिकल्पयितव्या / अभिकल्पितव्या
तृच्
अभिकल्पयिता / अभिकल्पिता - अभिकल्पयित्री / अभिकल्पित्री
ल्यप्
अभिकल्प्य / अभिकॢप्य
क्तवतुँ
अभिकल्पितवान् / अभिकॢपितवान् - अभिकल्पितवती / अभिकॢपितवती
क्त
अभिकल्पितः / अभिकॢपितः - अभिकल्पिता / अभिकॢपिता
शतृँ
अभिकल्पयन् / अभिकल्पन् - अभिकल्पयन्ती / अभिकल्पन्ती
शानच्
अभिकल्पयमानः / अभिकल्पमानः - अभिकल्पयमाना / अभिकल्पमाना
यत्
अभिकल्प्यः - अभिकल्प्या
क्यप्
अभिकॢप्यः - अभिकॢप्या
अच्
अभिकल्पः - अभिकल्पा
घञ्
अभिकल्पः
अभिकॢपः - अभिकॢपा
क्तिन्
अभिकॢप्तिः
युच्
अभिकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः