कृदन्तरूपाणि - कण्ड् + सन् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकण्डयिषणम्
अनीयर्
चिकण्डयिषणीयः - चिकण्डयिषणीया
ण्वुल्
चिकण्डयिषकः - चिकण्डयिषिका
तुमुँन्
चिकण्डयिषितुम्
तव्य
चिकण्डयिषितव्यः - चिकण्डयिषितव्या
तृच्
चिकण्डयिषिता - चिकण्डयिषित्री
क्त्वा
चिकण्डयिषित्वा
क्तवतुँ
चिकण्डयिषितवान् - चिकण्डयिषितवती
क्त
चिकण्डयिषितः - चिकण्डयिषिता
शतृँ
चिकण्डयिषन् - चिकण्डयिषन्ती
शानच्
चिकण्डयिषमाणः - चिकण्डयिषमाणा
यत्
चिकण्डयिष्यः - चिकण्डयिष्या
अच्
चिकण्डयिषः - चिकण्डयिषा
घञ्
चिकण्डयिषः
चिकण्डयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः