कृदन्तरूपाणि - कण्ड् + णिच् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कण्डनम्
अनीयर्
कण्डनीयः - कण्डनीया
ण्वुल्
कण्डकः - कण्डिका
तुमुँन्
कण्डयितुम्
तव्य
कण्डयितव्यः - कण्डयितव्या
तृच्
कण्डयिता - कण्डयित्री
क्त्वा
कण्डयित्वा
क्तवतुँ
कण्डितवान् - कण्डितवती
क्त
कण्डितः - कण्डिता
शतृँ
कण्डयन् - कण्डयन्ती
शानच्
कण्डयमानः - कण्डयमाना
यत्
कण्ड्यः - कण्ड्या
अच्
कण्डः - कण्डा
युच्
कण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः