कृदन्तरूपाणि - कज् + णिच्+सन् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकाजयिषणम्
अनीयर्
चिकाजयिषणीयः - चिकाजयिषणीया
ण्वुल्
चिकाजयिषकः - चिकाजयिषिका
तुमुँन्
चिकाजयिषितुम्
तव्य
चिकाजयिषितव्यः - चिकाजयिषितव्या
तृच्
चिकाजयिषिता - चिकाजयिषित्री
क्त्वा
चिकाजयिषित्वा
क्तवतुँ
चिकाजयिषितवान् - चिकाजयिषितवती
क्त
चिकाजयिषितः - चिकाजयिषिता
शतृँ
चिकाजयिषन् - चिकाजयिषन्ती
शानच्
चिकाजयिषमाणः - चिकाजयिषमाणा
यत्
चिकाजयिष्यः - चिकाजयिष्या
अच्
चिकाजयिषः - चिकाजयिषा
घञ्
चिकाजयिषः
चिकाजयिषा


सनादि प्रत्ययाः

उपसर्गाः