कृदन्तरूपाणि - कज् + णिच् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
काजनम्
अनीयर्
काजनीयः - काजनीया
ण्वुल्
काजकः - काजिका
तुमुँन्
काजयितुम्
तव्य
काजयितव्यः - काजयितव्या
तृच्
काजयिता - काजयित्री
क्त्वा
काजयित्वा
क्तवतुँ
काजितवान् - काजितवती
क्त
काजितः - काजिता
शतृँ
काजयन् - काजयन्ती
शानच्
काजयमानः - काजयमाना
यत्
काज्यः - काज्या
अच्
काजः - काजा
युच्
काजना


सनादि प्रत्ययाः

उपसर्गाः