कृदन्तरूपाणि - उप + चित् + यङ् + सन् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचेचित्येषणम्
अनीयर्
उपचेचित्येषणीयः - उपचेचित्येषणीया
ण्वुल्
उपचेचित्येषकः - उपचेचित्येषिका
तुमुँन्
उपचेचित्येषयितुम्
तव्य
उपचेचित्येषयितव्यः - उपचेचित्येषयितव्या
तृच्
उपचेचित्येषयिता - उपचेचित्येषयित्री
ल्यप्
उपचेचित्येष्य
क्तवतुँ
उपचेचित्येषितवान् - उपचेचित्येषितवती
क्त
उपचेचित्येषितः - उपचेचित्येषिता
शतृँ
उपचेचित्येषयन् - उपचेचित्येषयन्ती
शानच्
उपचेचित्येषयमाणः - उपचेचित्येषयमाणा
यत्
उपचेचित्येष्यः - उपचेचित्येष्या
अच्
उपचेचित्येषः - उपचेचित्येषा
घञ्
उपचेचित्येषः
उपचेचित्येषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः