कृदन्तरूपाणि - सम् + चित् + यङ् + सन् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चेचित्येषणम् / संचेचित्येषणम्
अनीयर्
सञ्चेचित्येषणीयः / संचेचित्येषणीयः - सञ्चेचित्येषणीया / संचेचित्येषणीया
ण्वुल्
सञ्चेचित्येषकः / संचेचित्येषकः - सञ्चेचित्येषिका / संचेचित्येषिका
तुमुँन्
सञ्चेचित्येषयितुम् / संचेचित्येषयितुम्
तव्य
सञ्चेचित्येषयितव्यः / संचेचित्येषयितव्यः - सञ्चेचित्येषयितव्या / संचेचित्येषयितव्या
तृच्
सञ्चेचित्येषयिता / संचेचित्येषयिता - सञ्चेचित्येषयित्री / संचेचित्येषयित्री
ल्यप्
सञ्चेचित्येष्य / संचेचित्येष्य
क्तवतुँ
सञ्चेचित्येषितवान् / संचेचित्येषितवान् - सञ्चेचित्येषितवती / संचेचित्येषितवती
क्त
सञ्चेचित्येषितः / संचेचित्येषितः - सञ्चेचित्येषिता / संचेचित्येषिता
शतृँ
सञ्चेचित्येषयन् / संचेचित्येषयन् - सञ्चेचित्येषयन्ती / संचेचित्येषयन्ती
शानच्
सञ्चेचित्येषयमाणः / संचेचित्येषयमाणः - सञ्चेचित्येषयमाणा / संचेचित्येषयमाणा
यत्
सञ्चेचित्येष्यः / संचेचित्येष्यः - सञ्चेचित्येष्या / संचेचित्येष्या
अच्
सञ्चेचित्येषः / संचेचित्येषः - सञ्चेचित्येषा - संचेचित्येषा
घञ्
सञ्चेचित्येषः / संचेचित्येषः
सञ्चेचित्येषा / संचेचित्येषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः