कृदन्तरूपाणि - उप + गद् + णिच्+सन् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजिगादयिषणम्
अनीयर्
उपजिगादयिषणीयः - उपजिगादयिषणीया
ण्वुल्
उपजिगादयिषकः - उपजिगादयिषिका
तुमुँन्
उपजिगादयिषितुम्
तव्य
उपजिगादयिषितव्यः - उपजिगादयिषितव्या
तृच्
उपजिगादयिषिता - उपजिगादयिषित्री
ल्यप्
उपजिगादयिष्य
क्तवतुँ
उपजिगादयिषितवान् - उपजिगादयिषितवती
क्त
उपजिगादयिषितः - उपजिगादयिषिता
शतृँ
उपजिगादयिषन् - उपजिगादयिषन्ती
शानच्
उपजिगादयिषमाणः - उपजिगादयिषमाणा
यत्
उपजिगादयिष्यः - उपजिगादयिष्या
अच्
उपजिगादयिषः - उपजिगादयिषा
घञ्
उपजिगादयिषः
उपजिगादयिषा


सनादि प्रत्ययाः

उपसर्गाः