कृदन्तरूपाणि - उप + गद् + यङ् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजागदनम्
अनीयर्
उपजागदनीयः - उपजागदनीया
ण्वुल्
उपजागदकः - उपजागदिका
तुमुँन्
उपजागदितुम्
तव्य
उपजागदितव्यः - उपजागदितव्या
तृच्
उपजागदिता - उपजागदित्री
ल्यप्
उपजागद्य
क्तवतुँ
उपजागदितवान् - उपजागदितवती
क्त
उपजागदितः - उपजागदिता
शानच्
उपजागद्यमानः - उपजागद्यमाना
यत्
उपजागद्यः - उपजागद्या
घञ्
उपजागदः
उपजागदा


सनादि प्रत्ययाः

उपसर्गाः