कृदन्तरूपाणि - आङ् + लोक् + सन् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलुलोकिषणम्
अनीयर्
आलुलोकिषणीयः - आलुलोकिषणीया
ण्वुल्
आलुलोकिषकः - आलुलोकिषिका
तुमुँन्
आलुलोकिषितुम्
तव्य
आलुलोकिषितव्यः - आलुलोकिषितव्या
तृच्
आलुलोकिषिता - आलुलोकिषित्री
ल्यप्
आलुलोकिष्य
क्तवतुँ
आलुलोकिषितवान् - आलुलोकिषितवती
क्त
आलुलोकिषितः - आलुलोकिषिता
शानच्
आलुलोकिषमाणः - आलुलोकिषमाणा
यत्
आलुलोकिष्यः - आलुलोकिष्या
अच्
आलुलोकिषः - आलुलोकिषा
घञ्
आलुलोकिषः
आलुलोकिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः