कृदन्तरूपाणि - आङ् + लोक् + णिच्+सन् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलुलोकयिषणम्
अनीयर्
आलुलोकयिषणीयः - आलुलोकयिषणीया
ण्वुल्
आलुलोकयिषकः - आलुलोकयिषिका
तुमुँन्
आलुलोकयिषितुम्
तव्य
आलुलोकयिषितव्यः - आलुलोकयिषितव्या
तृच्
आलुलोकयिषिता - आलुलोकयिषित्री
ल्यप्
आलुलोकयिष्य
क्तवतुँ
आलुलोकयिषितवान् - आलुलोकयिषितवती
क्त
आलुलोकयिषितः - आलुलोकयिषिता
शतृँ
आलुलोकयिषन् - आलुलोकयिषन्ती
शानच्
आलुलोकयिषमाणः - आलुलोकयिषमाणा
यत्
आलुलोकयिष्यः - आलुलोकयिष्या
अच्
आलुलोकयिषः - आलुलोकयिषा
घञ्
आलुलोकयिषः
आलुलोकयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः