कृदन्तरूपाणि - आङ् + नख् + यङ्लुक् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनानखनम्
अनीयर्
आनानखनीयः - आनानखनीया
ण्वुल्
आनानाखकः - आनानाखिका
तुमुँन्
आनानखितुम्
तव्य
आनानखितव्यः - आनानखितव्या
तृच्
आनानखिता - आनानखित्री
ल्यप्
आनानख्य
क्तवतुँ
आनानखितवान् - आनानखितवती
क्त
आनानखितः - आनानखिता
शतृँ
आनानखन् - आनानखती
ण्यत्
आनानाख्यः - आनानाख्या
अच्
आनानखः - आनानखा
घञ्
आनानाखः
आनानखा


सनादि प्रत्ययाः

उपसर्गाः