कृदन्तरूपाणि - आङ् + नख् + यङ् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनानखनम्
अनीयर्
आनानखनीयः - आनानखनीया
ण्वुल्
आनानखकः - आनानखिका
तुमुँन्
आनानखितुम्
तव्य
आनानखितव्यः - आनानखितव्या
तृच्
आनानखिता - आनानखित्री
ल्यप्
आनानख्य
क्तवतुँ
आनानखितवान् - आनानखितवती
क्त
आनानखितः - आनानखिता
शानच्
आनानख्यमानः - आनानख्यमाना
यत्
आनानख्यः - आनानख्या
घञ्
आनानखः
आनानखा


सनादि प्रत्ययाः

उपसर्गाः