कृदन्तरूपाणि - आङ् + नख् + णिच्+सन् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनिनाखयिषणम्
अनीयर्
आनिनाखयिषणीयः - आनिनाखयिषणीया
ण्वुल्
आनिनाखयिषकः - आनिनाखयिषिका
तुमुँन्
आनिनाखयिषितुम्
तव्य
आनिनाखयिषितव्यः - आनिनाखयिषितव्या
तृच्
आनिनाखयिषिता - आनिनाखयिषित्री
ल्यप्
आनिनाखयिष्य
क्तवतुँ
आनिनाखयिषितवान् - आनिनाखयिषितवती
क्त
आनिनाखयिषितः - आनिनाखयिषिता
शतृँ
आनिनाखयिषन् - आनिनाखयिषन्ती
शानच्
आनिनाखयिषमाणः - आनिनाखयिषमाणा
यत्
आनिनाखयिष्यः - आनिनाखयिष्या
अच्
आनिनाखयिषः - आनिनाखयिषा
घञ्
आनिनाखयिषः
आनिनाखयिषा


सनादि प्रत्ययाः

उपसर्गाः