कृदन्तरूपाणि - अव + लुप् + णिच्+सन् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलुलोपयिषणम्
अनीयर्
अवलुलोपयिषणीयः - अवलुलोपयिषणीया
ण्वुल्
अवलुलोपयिषकः - अवलुलोपयिषिका
तुमुँन्
अवलुलोपयिषितुम्
तव्य
अवलुलोपयिषितव्यः - अवलुलोपयिषितव्या
तृच्
अवलुलोपयिषिता - अवलुलोपयिषित्री
ल्यप्
अवलुलोपयिष्य
क्तवतुँ
अवलुलोपयिषितवान् - अवलुलोपयिषितवती
क्त
अवलुलोपयिषितः - अवलुलोपयिषिता
शतृँ
अवलुलोपयिषन् - अवलुलोपयिषन्ती
शानच्
अवलुलोपयिषमाणः - अवलुलोपयिषमाणा
यत्
अवलुलोपयिष्यः - अवलुलोपयिष्या
अच्
अवलुलोपयिषः - अवलुलोपयिषा
घञ्
अवलुलोपयिषः
अवलुलोपयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः