कृदन्तरूपाणि - अधि + लुप् + णिच्+सन् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलुलोपयिषणम्
अनीयर्
अधिलुलोपयिषणीयः - अधिलुलोपयिषणीया
ण्वुल्
अधिलुलोपयिषकः - अधिलुलोपयिषिका
तुमुँन्
अधिलुलोपयिषितुम्
तव्य
अधिलुलोपयिषितव्यः - अधिलुलोपयिषितव्या
तृच्
अधिलुलोपयिषिता - अधिलुलोपयिषित्री
ल्यप्
अधिलुलोपयिष्य
क्तवतुँ
अधिलुलोपयिषितवान् - अधिलुलोपयिषितवती
क्त
अधिलुलोपयिषितः - अधिलुलोपयिषिता
शतृँ
अधिलुलोपयिषन् - अधिलुलोपयिषन्ती
शानच्
अधिलुलोपयिषमाणः - अधिलुलोपयिषमाणा
यत्
अधिलुलोपयिष्यः - अधिलुलोपयिष्या
अच्
अधिलुलोपयिषः - अधिलुलोपयिषा
घञ्
अधिलुलोपयिषः
अधिलुलोपयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः