कृदन्तरूपाणि - अति + लुप् + णिच्+सन् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलुलोपयिषणम्
अनीयर्
अतिलुलोपयिषणीयः - अतिलुलोपयिषणीया
ण्वुल्
अतिलुलोपयिषकः - अतिलुलोपयिषिका
तुमुँन्
अतिलुलोपयिषितुम्
तव्य
अतिलुलोपयिषितव्यः - अतिलुलोपयिषितव्या
तृच्
अतिलुलोपयिषिता - अतिलुलोपयिषित्री
ल्यप्
अतिलुलोपयिष्य
क्तवतुँ
अतिलुलोपयिषितवान् - अतिलुलोपयिषितवती
क्त
अतिलुलोपयिषितः - अतिलुलोपयिषिता
शतृँ
अतिलुलोपयिषन् - अतिलुलोपयिषन्ती
शानच्
अतिलुलोपयिषमाणः - अतिलुलोपयिषमाणा
यत्
अतिलुलोपयिष्यः - अतिलुलोपयिष्या
अच्
अतिलुलोपयिषः - अतिलुलोपयिषा
घञ्
अतिलुलोपयिषः
अतिलुलोपयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः