कृदन्तरूपाणि - अव + फक्क् + सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपिफक्किषणम्
अनीयर्
अवपिफक्किषणीयः - अवपिफक्किषणीया
ण्वुल्
अवपिफक्किषकः - अवपिफक्किषिका
तुमुँन्
अवपिफक्किषितुम्
तव्य
अवपिफक्किषितव्यः - अवपिफक्किषितव्या
तृच्
अवपिफक्किषिता - अवपिफक्किषित्री
ल्यप्
अवपिफक्किष्य
क्तवतुँ
अवपिफक्किषितवान् - अवपिफक्किषितवती
क्त
अवपिफक्किषितः - अवपिफक्किषिता
शतृँ
अवपिफक्किषन् - अवपिफक्किषन्ती
यत्
अवपिफक्किष्यः - अवपिफक्किष्या
अच्
अवपिफक्किषः - अवपिफक्किषा
घञ्
अवपिफक्किषः
अवपिफक्किषा


सनादि प्रत्ययाः

उपसर्गाः