कृदन्तरूपाणि - अव + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवफक्कनम्
अनीयर्
अवफक्कनीयः - अवफक्कनीया
ण्वुल्
अवफक्ककः - अवफक्किका
तुमुँन्
अवफक्कितुम्
तव्य
अवफक्कितव्यः - अवफक्कितव्या
तृच्
अवफक्किता - अवफक्कित्री
ल्यप्
अवफक्क्य
क्तवतुँ
अवफक्कितवान् - अवफक्कितवती
क्त
अवफक्कितः - अवफक्किता
शतृँ
अवफक्कन् - अवफक्कन्ती
ण्यत्
अवफक्क्यः - अवफक्क्या
अच्
अवफक्कः - अवफक्का
घञ्
अवफक्कः
अवफक्का


सनादि प्रत्ययाः

उपसर्गाः