कृदन्तरूपाणि - अव + फक्क् + णिच् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवफक्कनम्
अनीयर्
अवफक्कनीयः - अवफक्कनीया
ण्वुल्
अवफक्ककः - अवफक्किका
तुमुँन्
अवफक्कयितुम्
तव्य
अवफक्कयितव्यः - अवफक्कयितव्या
तृच्
अवफक्कयिता - अवफक्कयित्री
ल्यप्
अवफक्क्य
क्तवतुँ
अवफक्कितवान् - अवफक्कितवती
क्त
अवफक्कितः - अवफक्किता
शतृँ
अवफक्कयन् - अवफक्कयन्ती
शानच्
अवफक्कयमानः - अवफक्कयमाना
यत्
अवफक्क्यः - अवफक्क्या
अच्
अवफक्कः - अवफक्का
युच्
अवफक्कना


सनादि प्रत्ययाः

उपसर्गाः