कृदन्तरूपाणि - अव + तिक् + सन् + णिच् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतितिकिषणम् / अवतितेकिषणम्
अनीयर्
अवतितिकिषणीयः / अवतितेकिषणीयः - अवतितिकिषणीया / अवतितेकिषणीया
ण्वुल्
अवतितिकिषकः / अवतितेकिषकः - अवतितिकिषिका / अवतितेकिषिका
तुमुँन्
अवतितिकिषयितुम् / अवतितेकिषयितुम्
तव्य
अवतितिकिषयितव्यः / अवतितेकिषयितव्यः - अवतितिकिषयितव्या / अवतितेकिषयितव्या
तृच्
अवतितिकिषयिता / अवतितेकिषयिता - अवतितिकिषयित्री / अवतितेकिषयित्री
ल्यप्
अवतितिकिषय्य / अवतितेकिषय्य
क्तवतुँ
अवतितिकिषितवान् / अवतितेकिषितवान् - अवतितिकिषितवती / अवतितेकिषितवती
क्त
अवतितिकिषितः / अवतितेकिषितः - अवतितिकिषिता / अवतितेकिषिता
शतृँ
अवतितिकिषयन् / अवतितेकिषयन् - अवतितिकिषयन्ती / अवतितेकिषयन्ती
शानच्
अवतितिकिषयमाणः / अवतितेकिषयमाणः - अवतितिकिषयमाणा / अवतितेकिषयमाणा
यत्
अवतितिकिष्यः / अवतितेकिष्यः - अवतितिकिष्या / अवतितेकिष्या
अच्
अवतितिकिषः / अवतितेकिषः - अवतितिकिषा - अवतितेकिषा
अवतितिकिषा / अवतितेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः