कृदन्तरूपाणि - अव + तिक् + यङ्लुक् + सन् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतेतिकिषणम् / अवतेतेकिषणम्
अनीयर्
अवतेतिकिषणीयः / अवतेतेकिषणीयः - अवतेतिकिषणीया / अवतेतेकिषणीया
ण्वुल्
अवतेतिकिषकः / अवतेतेकिषकः - अवतेतिकिषिका / अवतेतेकिषिका
तुमुँन्
अवतेतिकिषितुम् / अवतेतेकिषितुम्
तव्य
अवतेतिकिषितव्यः / अवतेतेकिषितव्यः - अवतेतिकिषितव्या / अवतेतेकिषितव्या
तृच्
अवतेतिकिषिता / अवतेतेकिषिता - अवतेतिकिषित्री / अवतेतेकिषित्री
ल्यप्
अवतेतिकिष्य / अवतेतेकिष्य
क्तवतुँ
अवतेतिकिषितवान् / अवतेतेकिषितवान् - अवतेतिकिषितवती / अवतेतेकिषितवती
क्त
अवतेतिकिषितः / अवतेतेकिषितः - अवतेतिकिषिता / अवतेतेकिषिता
शतृँ
अवतेतिकिषन् / अवतेतेकिषन् - अवतेतिकिषन्ती / अवतेतेकिषन्ती
यत्
अवतेतिकिष्यः / अवतेतेकिष्यः - अवतेतिकिष्या / अवतेतेकिष्या
अच्
अवतेतिकिषः / अवतेतेकिषः - अवतेतिकिषा - अवतेतेकिषा
घञ्
अवतेतिकिषः / अवतेतेकिषः
अवतेतिकिषा / अवतेतेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः