कृदन्तरूपाणि - अव + तिक् + यङ्लुक् + सन् + णिच् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतेतिकिषणम् / अवतेतेकिषणम्
अनीयर्
अवतेतिकिषणीयः / अवतेतेकिषणीयः - अवतेतिकिषणीया / अवतेतेकिषणीया
ण्वुल्
अवतेतिकिषकः / अवतेतेकिषकः - अवतेतिकिषिका / अवतेतेकिषिका
तुमुँन्
अवतेतिकिषयितुम् / अवतेतेकिषयितुम्
तव्य
अवतेतिकिषयितव्यः / अवतेतेकिषयितव्यः - अवतेतिकिषयितव्या / अवतेतेकिषयितव्या
तृच्
अवतेतिकिषयिता / अवतेतेकिषयिता - अवतेतिकिषयित्री / अवतेतेकिषयित्री
ल्यप्
अवतेतिकिषय्य / अवतेतेकिषय्य
क्तवतुँ
अवतेतिकिषितवान् / अवतेतेकिषितवान् - अवतेतिकिषितवती / अवतेतेकिषितवती
क्त
अवतेतिकिषितः / अवतेतेकिषितः - अवतेतिकिषिता / अवतेतेकिषिता
शतृँ
अवतेतिकिषयन् / अवतेतेकिषयन् - अवतेतिकिषयन्ती / अवतेतेकिषयन्ती
शानच्
अवतेतिकिषयमाणः / अवतेतेकिषयमाणः - अवतेतिकिषयमाणा / अवतेतेकिषयमाणा
यत्
अवतेतिकिष्यः / अवतेतेकिष्यः - अवतेतिकिष्या / अवतेतेकिष्या
अच्
अवतेतिकिषः / अवतेतेकिषः - अवतेतिकिषा - अवतेतेकिषा
घञ्
अवतेतिकिषः / अवतेतेकिषः
अवतेतिकिषा / अवतेतेकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः