कृदन्तरूपाणि - अव् + सन् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अविविषणम्
अनीयर्
अविविषणीयः - अविविषणीया
ण्वुल्
अविविषकः - अविविषिका
तुमुँन्
अविविषितुम्
तव्य
अविविषितव्यः - अविविषितव्या
तृच्
अविविषिता - अविविषित्री
क्त्वा
अविविषित्वा
क्तवतुँ
अविविषितवान् - अविविषितवती
क्त
अविविषितः - अविविषिता
शतृँ
अविविषन् - अविविषन्ती
यत्
अविविष्यः - अविविष्या
अच्
अविविषः - अविविषा
घञ्
अविविषः
अविविषा


सनादि प्रत्ययाः

उपसर्गाः