कृदन्तरूपाणि - अव् + णिच् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवनम्
अनीयर्
आवनीयः - आवनीया
ण्वुल्
आवकः - आविका
तुमुँन्
आवयितुम्
तव्य
आवयितव्यः - आवयितव्या
तृच्
आवयिता - आवयित्री
क्त्वा
आवयित्वा
क्तवतुँ
आवितवान् - आवितवती
क्त
आवितः - आविता
शतृँ
आवयन् - आवयन्ती
शानच्
आवयमानः - आवयमाना
यत्
आव्यः - आव्या
अच्
आवः - आवा
युच्
आवना


सनादि प्रत्ययाः

उपसर्गाः