कृदन्तरूपाणि - अव् + णिच्+सन् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविवयिषणम्
अनीयर्
आविवयिषणीयः - आविवयिषणीया
ण्वुल्
आविवयिषकः - आविवयिषिका
तुमुँन्
आविवयिषितुम्
तव्य
आविवयिषितव्यः - आविवयिषितव्या
तृच्
आविवयिषिता - आविवयिषित्री
क्त्वा
आविवयिषित्वा
क्तवतुँ
आविवयिषितवान् - आविवयिषितवती
क्त
आविवयिषितः - आविवयिषिता
शतृँ
आविवयिषन् - आविवयिषन्ती
शानच्
आविवयिषमाणः - आविवयिषमाणा
यत्
आविवयिष्यः - आविवयिष्या
अच्
आविवयिषः - आविवयिषा
घञ्
आविवयिषः
आविवयिषा


सनादि प्रत्ययाः

उपसर्गाः