कृदन्तरूपाणि - अभि + विथ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेथनम्
अनीयर्
अभिवेथनीयः - अभिवेथनीया
ण्वुल्
अभिवेथकः - अभिवेथिका
तुमुँन्
अभिवेथितुम्
तव्य
अभिवेथितव्यः - अभिवेथितव्या
तृच्
अभिवेथिता - अभिवेथित्री
ल्यप्
अभिविथ्य
क्तवतुँ
अभिविथितवान् - अभिविथितवती
क्त
अभिविथितः - अभिविथिता
शानच्
अभिवेथमानः - अभिवेथमाना
ण्यत्
अभिवेथ्यः - अभिवेथ्या
घञ्
अभिवेथः
अभिविथः - अभिविथा
क्तिन्
अभिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः