कृदन्तरूपाणि - सम् + विथ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेथनम् / संवेथनम्
अनीयर्
सव्ँवेथनीयः / संवेथनीयः - सव्ँवेथनीया / संवेथनीया
ण्वुल्
सव्ँवेथकः / संवेथकः - सव्ँवेथिका / संवेथिका
तुमुँन्
सव्ँवेथितुम् / संवेथितुम्
तव्य
सव्ँवेथितव्यः / संवेथितव्यः - सव्ँवेथितव्या / संवेथितव्या
तृच्
सव्ँवेथिता / संवेथिता - सव्ँवेथित्री / संवेथित्री
ल्यप्
सव्ँविथ्य / संविथ्य
क्तवतुँ
सव्ँविथितवान् / संविथितवान् - सव्ँविथितवती / संविथितवती
क्त
सव्ँविथितः / संविथितः - सव्ँविथिता / संविथिता
शानच्
सव्ँवेथमानः / संवेथमानः - सव्ँवेथमाना / संवेथमाना
ण्यत्
सव्ँवेथ्यः / संवेथ्यः - सव्ँवेथ्या / संवेथ्या
घञ्
सव्ँवेथः / संवेथः
सव्ँविथः / संविथः - सव्ँविथा / संविथा
क्तिन्
सव्ँवित्तिः / संवित्तिः


सनादि प्रत्ययाः

उपसर्गाः