कृदन्तरूपाणि - परि + विथ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेथनम्
अनीयर्
परिवेथनीयः - परिवेथनीया
ण्वुल्
परिवेथकः - परिवेथिका
तुमुँन्
परिवेथितुम्
तव्य
परिवेथितव्यः - परिवेथितव्या
तृच्
परिवेथिता - परिवेथित्री
ल्यप्
परिविथ्य
क्तवतुँ
परिविथितवान् - परिविथितवती
क्त
परिविथितः - परिविथिता
शानच्
परिवेथमानः - परिवेथमाना
ण्यत्
परिवेथ्यः - परिवेथ्या
घञ्
परिवेथः
परिविथः - परिविथा
क्तिन्
परिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः