कृदन्तरूपाणि - अभि + राघ् + सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरिराघिषणम्
अनीयर्
अभिरिराघिषणीयः - अभिरिराघिषणीया
ण्वुल्
अभिरिराघिषकः - अभिरिराघिषिका
तुमुँन्
अभिरिराघिषितुम्
तव्य
अभिरिराघिषितव्यः - अभिरिराघिषितव्या
तृच्
अभिरिराघिषिता - अभिरिराघिषित्री
ल्यप्
अभिरिराघिष्य
क्तवतुँ
अभिरिराघिषितवान् - अभिरिराघिषितवती
क्त
अभिरिराघिषितः - अभिरिराघिषिता
शानच्
अभिरिराघिषमाणः - अभिरिराघिषमाणा
यत्
अभिरिराघिष्यः - अभिरिराघिष्या
अच्
अभिरिराघिषः - अभिरिराघिषा
घञ्
अभिरिराघिषः
अभिरिराघिषा


सनादि प्रत्ययाः

उपसर्गाः