कृदन्तरूपाणि - नि + राघ् + सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिराघिषणम्
अनीयर्
निरिराघिषणीयः - निरिराघिषणीया
ण्वुल्
निरिराघिषकः - निरिराघिषिका
तुमुँन्
निरिराघिषितुम्
तव्य
निरिराघिषितव्यः - निरिराघिषितव्या
तृच्
निरिराघिषिता - निरिराघिषित्री
ल्यप्
निरिराघिष्य
क्तवतुँ
निरिराघिषितवान् - निरिराघिषितवती
क्त
निरिराघिषितः - निरिराघिषिता
शानच्
निरिराघिषमाणः - निरिराघिषमाणा
यत्
निरिराघिष्यः - निरिराघिष्या
अच्
निरिराघिषः - निरिराघिषा
घञ्
निरिराघिषः
निरिराघिषा


सनादि प्रत्ययाः

उपसर्गाः