कृदन्तरूपाणि - अभि + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरखणम्
अनीयर्
अभिरखणीयः - अभिरखणीया
ण्वुल्
अभिराखकः - अभिराखिका
तुमुँन्
अभिरखितुम्
तव्य
अभिरखितव्यः - अभिरखितव्या
तृच्
अभिरखिता - अभिरखित्री
ल्यप्
अभिरख्य
क्तवतुँ
अभिरखितवान् - अभिरखितवती
क्त
अभिरखितः - अभिरखिता
शतृँ
अभिरखन् - अभिरखन्ती
ण्यत्
अभिराख्यः - अभिराख्या
अच्
अभिरखः - अभिरखा
घञ्
अभिराखः
क्तिन्
अभिरक्तिः


सनादि प्रत्ययाः

उपसर्गाः