कृदन्तरूपाणि - अधि + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरखणम्
अनीयर्
अधिरखणीयः - अधिरखणीया
ण्वुल्
अधिराखकः - अधिराखिका
तुमुँन्
अधिरखितुम्
तव्य
अधिरखितव्यः - अधिरखितव्या
तृच्
अधिरखिता - अधिरखित्री
ल्यप्
अधिरख्य
क्तवतुँ
अधिरखितवान् - अधिरखितवती
क्त
अधिरखितः - अधिरखिता
शतृँ
अधिरखन् - अधिरखन्ती
ण्यत्
अधिराख्यः - अधिराख्या
अच्
अधिरखः - अधिरखा
घञ्
अधिराखः
क्तिन्
अधिरक्तिः


सनादि प्रत्ययाः

उपसर्गाः