कृदन्तरूपाणि - अभि + नृत् + यङ्लुक् + सन् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनरीणर्तिषणम् / अभिनरिणर्तिषणम् / अभिनर्णर्तिषणम्
अनीयर्
अभिनरीणर्तिषणीयः / अभिनरिणर्तिषणीयः / अभिनर्णर्तिषणीयः - अभिनरीणर्तिषणीया / अभिनरिणर्तिषणीया / अभिनर्णर्तिषणीया
ण्वुल्
अभिनरीणर्तिषकः / अभिनरिणर्तिषकः / अभिनर्णर्तिषकः - अभिनरीणर्तिषिका / अभिनरिणर्तिषिका / अभिनर्णर्तिषिका
तुमुँन्
अभिनरीणर्तिषयितुम् / अभिनरिणर्तिषयितुम् / अभिनर्णर्तिषयितुम्
तव्य
अभिनरीणर्तिषयितव्यः / अभिनरिणर्तिषयितव्यः / अभिनर्णर्तिषयितव्यः - अभिनरीणर्तिषयितव्या / अभिनरिणर्तिषयितव्या / अभिनर्णर्तिषयितव्या
तृच्
अभिनरीणर्तिषयिता / अभिनरिणर्तिषयिता / अभिनर्णर्तिषयिता - अभिनरीणर्तिषयित्री / अभिनरिणर्तिषयित्री / अभिनर्णर्तिषयित्री
ल्यप्
अभिनरीणर्तिषय्य / अभिनरिणर्तिषय्य / अभिनर्णर्तिषय्य
क्तवतुँ
अभिनरीणर्तिषितवान् / अभिनरिणर्तिषितवान् / अभिनर्णर्तिषितवान् - अभिनरीणर्तिषितवती / अभिनरिणर्तिषितवती / अभिनर्णर्तिषितवती
क्त
अभिनरीणर्तिषितः / अभिनरिणर्तिषितः / अभिनर्णर्तिषितः - अभिनरीणर्तिषिता / अभिनरिणर्तिषिता / अभिनर्णर्तिषिता
शतृँ
अभिनरीणर्तिषयन् / अभिनरिणर्तिषयन् / अभिनर्णर्तिषयन् - अभिनरीणर्तिषयन्ती / अभिनरिणर्तिषयन्ती / अभिनर्णर्तिषयन्ती
शानच्
अभिनरीणर्तिषयमाणः / अभिनरिणर्तिषयमाणः / अभिनर्णर्तिषयमाणः - अभिनरीणर्तिषयमाणा / अभिनरिणर्तिषयमाणा / अभिनर्णर्तिषयमाणा
यत्
अभिनरीणर्तिष्यः / अभिनरिणर्तिष्यः / अभिनर्णर्तिष्यः - अभिनरीणर्तिष्या / अभिनरिणर्तिष्या / अभिनर्णर्तिष्या
अच्
अभिनरीणर्तिषः / अभिनरिणर्तिषः / अभिनर्णर्तिषः - अभिनरीणर्तिषा - अभिनरिणर्तिषा - अभिनर्णर्तिषा
घञ्
अभिनरीणर्तिषः / अभिनरिणर्तिषः / अभिनर्णर्तिषः
अभिनरीणर्तिषा / अभिनरिणर्तिषा / अभिनर्णर्तिषा


सनादि प्रत्ययाः

उपसर्गाः