कृदन्तरूपाणि - नृत् + यङ्लुक् + सन् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नरीणर्तिषणम् / नरिणर्तिषणम् / नर्णर्तिषणम्
अनीयर्
नरीणर्तिषणीयः / नरिणर्तिषणीयः / नर्णर्तिषणीयः - नरीणर्तिषणीया / नरिणर्तिषणीया / नर्णर्तिषणीया
ण्वुल्
नरीणर्तिषकः / नरिणर्तिषकः / नर्णर्तिषकः - नरीणर्तिषिका / नरिणर्तिषिका / नर्णर्तिषिका
तुमुँन्
नरीणर्तिषयितुम् / नरिणर्तिषयितुम् / नर्णर्तिषयितुम्
तव्य
नरीणर्तिषयितव्यः / नरिणर्तिषयितव्यः / नर्णर्तिषयितव्यः - नरीणर्तिषयितव्या / नरिणर्तिषयितव्या / नर्णर्तिषयितव्या
तृच्
नरीणर्तिषयिता / नरिणर्तिषयिता / नर्णर्तिषयिता - नरीणर्तिषयित्री / नरिणर्तिषयित्री / नर्णर्तिषयित्री
क्त्वा
नरीणर्तिषयित्वा / नरिणर्तिषयित्वा / नर्णर्तिषयित्वा
क्तवतुँ
नरीणर्तिषितवान् / नरिणर्तिषितवान् / नर्णर्तिषितवान् - नरीणर्तिषितवती / नरिणर्तिषितवती / नर्णर्तिषितवती
क्त
नरीणर्तिषितः / नरिणर्तिषितः / नर्णर्तिषितः - नरीणर्तिषिता / नरिणर्तिषिता / नर्णर्तिषिता
शतृँ
नरीणर्तिषयन् / नरिणर्तिषयन् / नर्णर्तिषयन् - नरीणर्तिषयन्ती / नरिणर्तिषयन्ती / नर्णर्तिषयन्ती
शानच्
नरीणर्तिषयमाणः / नरिणर्तिषयमाणः / नर्णर्तिषयमाणः - नरीणर्तिषयमाणा / नरिणर्तिषयमाणा / नर्णर्तिषयमाणा
यत्
नरीणर्तिष्यः / नरिणर्तिष्यः / नर्णर्तिष्यः - नरीणर्तिष्या / नरिणर्तिष्या / नर्णर्तिष्या
अच्
नरीणर्तिषः / नरिणर्तिषः / नर्णर्तिषः - नरीणर्तिषा - नरिणर्तिषा - नर्णर्तिषा
घञ्
नरीणर्तिषः / नरिणर्तिषः / नर्णर्तिषः
नरीणर्तिषा / नरिणर्तिषा / नर्णर्तिषा


सनादि प्रत्ययाः

उपसर्गाः