कृदन्तरूपाणि - अभि + दध् + यङ्लुक् + सन् - दधँ धारणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदादधिषणम्
अनीयर्
अभिदादधिषणीयः - अभिदादधिषणीया
ण्वुल्
अभिदादधिषकः - अभिदादधिषिका
तुमुँन्
अभिदादधिषितुम्
तव्य
अभिदादधिषितव्यः - अभिदादधिषितव्या
तृच्
अभिदादधिषिता - अभिदादधिषित्री
ल्यप्
अभिदादधिष्य
क्तवतुँ
अभिदादधिषितवान् - अभिदादधिषितवती
क्त
अभिदादधिषितः - अभिदादधिषिता
शतृँ
अभिदादधिषन् - अभिदादधिषन्ती
यत्
अभिदादधिष्यः - अभिदादधिष्या
अच्
अभिदादधिषः - अभिदादधिषा
घञ्
अभिदादधिषः
अभिदादधिषा


सनादि प्रत्ययाः

उपसर्गाः