कृदन्तरूपाणि - अभि + गण्ड् + णिच्+सन् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजिगण्डयिषणम्
अनीयर्
अभिजिगण्डयिषणीयः - अभिजिगण्डयिषणीया
ण्वुल्
अभिजिगण्डयिषकः - अभिजिगण्डयिषिका
तुमुँन्
अभिजिगण्डयिषितुम्
तव्य
अभिजिगण्डयिषितव्यः - अभिजिगण्डयिषितव्या
तृच्
अभिजिगण्डयिषिता - अभिजिगण्डयिषित्री
ल्यप्
अभिजिगण्डयिष्य
क्तवतुँ
अभिजिगण्डयिषितवान् - अभिजिगण्डयिषितवती
क्त
अभिजिगण्डयिषितः - अभिजिगण्डयिषिता
शतृँ
अभिजिगण्डयिषन् - अभिजिगण्डयिषन्ती
शानच्
अभिजिगण्डयिषमाणः - अभिजिगण्डयिषमाणा
यत्
अभिजिगण्डयिष्यः - अभिजिगण्डयिष्या
अच्
अभिजिगण्डयिषः - अभिजिगण्डयिषा
घञ्
अभिजिगण्डयिषः
अभिजिगण्डयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः