कृदन्तरूपाणि - गण्ड् + णिच्+सन् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगण्डयिषणम्
अनीयर्
जिगण्डयिषणीयः - जिगण्डयिषणीया
ण्वुल्
जिगण्डयिषकः - जिगण्डयिषिका
तुमुँन्
जिगण्डयिषितुम्
तव्य
जिगण्डयिषितव्यः - जिगण्डयिषितव्या
तृच्
जिगण्डयिषिता - जिगण्डयिषित्री
क्त्वा
जिगण्डयिषित्वा
क्तवतुँ
जिगण्डयिषितवान् - जिगण्डयिषितवती
क्त
जिगण्डयिषितः - जिगण्डयिषिता
शतृँ
जिगण्डयिषन् - जिगण्डयिषन्ती
शानच्
जिगण्डयिषमाणः - जिगण्डयिषमाणा
यत्
जिगण्डयिष्यः - जिगण्डयिष्या
अच्
जिगण्डयिषः - जिगण्डयिषा
घञ्
जिगण्डयिषः
जिगण्डयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः