कृदन्तरूपाणि - अभि + गण्ड् + यङ् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजागण्डनम्
अनीयर्
अभिजागण्डनीयः - अभिजागण्डनीया
ण्वुल्
अभिजागण्डकः - अभिजागण्डिका
तुमुँन्
अभिजागण्डितुम्
तव्य
अभिजागण्डितव्यः - अभिजागण्डितव्या
तृच्
अभिजागण्डिता - अभिजागण्डित्री
ल्यप्
अभिजागण्ड्य
क्तवतुँ
अभिजागण्डितवान् - अभिजागण्डितवती
क्त
अभिजागण्डितः - अभिजागण्डिता
शानच्
अभिजागण्ड्यमानः - अभिजागण्ड्यमाना
यत्
अभिजागण्ड्यः - अभिजागण्ड्या
घञ्
अभिजागण्डः
अभिजागण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः