कृदन्तरूपाणि - अभि + अञ्ज् + णिच्+सन् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यञ्जिजयिषणम्
अनीयर्
अभ्यञ्जिजयिषणीयः - अभ्यञ्जिजयिषणीया
ण्वुल्
अभ्यञ्जिजयिषकः - अभ्यञ्जिजयिषिका
तुमुँन्
अभ्यञ्जिजयिषितुम्
तव्य
अभ्यञ्जिजयिषितव्यः - अभ्यञ्जिजयिषितव्या
तृच्
अभ्यञ्जिजयिषिता - अभ्यञ्जिजयिषित्री
ल्यप्
अभ्यञ्जिजयिष्य
क्तवतुँ
अभ्यञ्जिजयिषितवान् - अभ्यञ्जिजयिषितवती
क्त
अभ्यञ्जिजयिषितः - अभ्यञ्जिजयिषिता
शतृँ
अभ्यञ्जिजयिषन् - अभ्यञ्जिजयिषन्ती
शानच्
अभ्यञ्जिजयिषमाणः - अभ्यञ्जिजयिषमाणा
यत्
अभ्यञ्जिजयिष्यः - अभ्यञ्जिजयिष्या
अच्
अभ्यञ्जिजयिषः - अभ्यञ्जिजयिषा
घञ्
अभ्यञ्जिजयिषः
अभ्यञ्जिजयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः